A 408-11 Jātakābharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 408/11
Title: Jātakābharaṇa
Dimensions: 26 x 10.4 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/678
Remarks:


Reel No. A 408-11 Inventory No. 26911

Title Jātakābharaṇa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 26.0 x 10.4 cm

Folios 32

Lines per Folio 6–7

Foliation figures in the upper left-hand and lower right-hand margin on the evrso under the marginal title: jā. bha. and rāma

Place of Deposit NAK

Accession No. 4/678

Manuscript Features

Available fols. are 3r–34v

Excerpts

Beginning

-taris tathārthārjanayānamitraṃ || 12 ||

ādhānakāle kamalodbhavena

varṇāva⟪i⟫lī bhālata(2)lāṃtarale ||

yā kalpitā paśyati daivavit tāṃ

horāgamajñānavilocanena || 13 ||

horāgamo (3) vyomacarānusāras

teṣāṃ vicāraḥ sutarām udāraḥ ||

siddhāṃta evā kalanaṃ tadā syā (!)

bhyāso (4) yadi syād gaṇitadvayasya || 14 || (fol. 3r1–4)

«Sub-colophon:»

iti tanubhāvavicāraḥ ||

atha dhanabhāvavicāraḥ ||

svarṇā(7)didhātujaya vikrayāś ca

ratnādi kośo pi ca saṃgrahaś (!) ca ||

etat satas taṃ pariciṃtanīyaṃ (fol. 33v6–7)

End

ete hi yogāḥ kathitā munīṃ(5)(draiḥ)

sāṃdraṃ balaṃ yasya nabhaścarasya ||

kalpyaṃ phalaṃ tasya ca pākakāle

sunirmalā yasya ma(6)tis tu tena || 81 || (fol. 33v4–6)

Microfilm Details

Reel No. A 408/11

Date of Filming 25-07-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-01-2006

Bibliography