A 408-11 Jātakābharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 408/11
Title: Jātakābharaṇa
Dimensions: 26 x 10.4 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/678
Remarks:
Reel No. A 408-11 Inventory No. 26911
Title Jātakābharaṇa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 26.0 x 10.4 cm
Folios 32
Lines per Folio 6–7
Foliation figures in the upper left-hand and lower right-hand margin on the evrso under the marginal title: jā. bha. and rāma
Place of Deposit NAK
Accession No. 4/678
Manuscript Features
Available fols. are 3r–34v
Excerpts
Beginning
-taris tathārthārjanayānamitraṃ || 12 ||
ādhānakāle kamalodbhavena
varṇāva⟪i⟫lī bhālata(2)lāṃtarale ||
yā kalpitā paśyati daivavit tāṃ
horāgamajñānavilocanena || 13 ||
horāgamo (3) vyomacarānusāras
teṣāṃ vicāraḥ sutarām udāraḥ ||
siddhāṃta evā kalanaṃ tadā syā (!)
bhyāso (4) yadi syād gaṇitadvayasya || 14 || (fol. 3r1–4)
«Sub-colophon:»
iti tanubhāvavicāraḥ ||
atha dhanabhāvavicāraḥ ||
svarṇā(7)didhātujaya vikrayāś ca
ratnādi kośo pi ca saṃgrahaś (!) ca ||
etat satas taṃ pariciṃtanīyaṃ (fol. 33v6–7)
End
ete hi yogāḥ kathitā munīṃ(5)(draiḥ)
sāṃdraṃ balaṃ yasya nabhaścarasya ||
kalpyaṃ phalaṃ tasya ca pākakāle
sunirmalā yasya ma(6)tis tu tena || 81 || (fol. 33v4–6)
Microfilm Details
Reel No. A 408/11
Date of Filming 25-07-1972
Exposures 35
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 16-01-2006
Bibliography